Declension table of ?vajradaṇḍa

Deva

NeuterSingularDualPlural
Nominativevajradaṇḍam vajradaṇḍe vajradaṇḍāni
Vocativevajradaṇḍa vajradaṇḍe vajradaṇḍāni
Accusativevajradaṇḍam vajradaṇḍe vajradaṇḍāni
Instrumentalvajradaṇḍena vajradaṇḍābhyām vajradaṇḍaiḥ
Dativevajradaṇḍāya vajradaṇḍābhyām vajradaṇḍebhyaḥ
Ablativevajradaṇḍāt vajradaṇḍābhyām vajradaṇḍebhyaḥ
Genitivevajradaṇḍasya vajradaṇḍayoḥ vajradaṇḍānām
Locativevajradaṇḍe vajradaṇḍayoḥ vajradaṇḍeṣu

Compound vajradaṇḍa -

Adverb -vajradaṇḍam -vajradaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria