Declension table of ?vajradaṃṣṭra

Deva

NeuterSingularDualPlural
Nominativevajradaṃṣṭram vajradaṃṣṭre vajradaṃṣṭrāṇi
Vocativevajradaṃṣṭra vajradaṃṣṭre vajradaṃṣṭrāṇi
Accusativevajradaṃṣṭram vajradaṃṣṭre vajradaṃṣṭrāṇi
Instrumentalvajradaṃṣṭreṇa vajradaṃṣṭrābhyām vajradaṃṣṭraiḥ
Dativevajradaṃṣṭrāya vajradaṃṣṭrābhyām vajradaṃṣṭrebhyaḥ
Ablativevajradaṃṣṭrāt vajradaṃṣṭrābhyām vajradaṃṣṭrebhyaḥ
Genitivevajradaṃṣṭrasya vajradaṃṣṭrayoḥ vajradaṃṣṭrāṇām
Locativevajradaṃṣṭre vajradaṃṣṭrayoḥ vajradaṃṣṭreṣu

Compound vajradaṃṣṭra -

Adverb -vajradaṃṣṭram -vajradaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria