Declension table of ?vajracihna

Deva

NeuterSingularDualPlural
Nominativevajracihnam vajracihne vajracihnāni
Vocativevajracihna vajracihne vajracihnāni
Accusativevajracihnam vajracihne vajracihnāni
Instrumentalvajracihnena vajracihnābhyām vajracihnaiḥ
Dativevajracihnāya vajracihnābhyām vajracihnebhyaḥ
Ablativevajracihnāt vajracihnābhyām vajracihnebhyaḥ
Genitivevajracihnasya vajracihnayoḥ vajracihnānām
Locativevajracihne vajracihnayoḥ vajracihneṣu

Compound vajracihna -

Adverb -vajracihnam -vajracihnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria