Declension table of ?vajracañcu

Deva

MasculineSingularDualPlural
Nominativevajracañcuḥ vajracañcū vajracañcavaḥ
Vocativevajracañco vajracañcū vajracañcavaḥ
Accusativevajracañcum vajracañcū vajracañcūn
Instrumentalvajracañcunā vajracañcubhyām vajracañcubhiḥ
Dativevajracañcave vajracañcubhyām vajracañcubhyaḥ
Ablativevajracañcoḥ vajracañcubhyām vajracañcubhyaḥ
Genitivevajracañcoḥ vajracañcvoḥ vajracañcūnām
Locativevajracañcau vajracañcvoḥ vajracañcuṣu

Compound vajracañcu -

Adverb -vajracañcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria