Declension table of ?vajrabhṛtā

Deva

FeminineSingularDualPlural
Nominativevajrabhṛtā vajrabhṛte vajrabhṛtāḥ
Vocativevajrabhṛte vajrabhṛte vajrabhṛtāḥ
Accusativevajrabhṛtām vajrabhṛte vajrabhṛtāḥ
Instrumentalvajrabhṛtayā vajrabhṛtābhyām vajrabhṛtābhiḥ
Dativevajrabhṛtāyai vajrabhṛtābhyām vajrabhṛtābhyaḥ
Ablativevajrabhṛtāyāḥ vajrabhṛtābhyām vajrabhṛtābhyaḥ
Genitivevajrabhṛtāyāḥ vajrabhṛtayoḥ vajrabhṛtānām
Locativevajrabhṛtāyām vajrabhṛtayoḥ vajrabhṛtāsu

Adverb -vajrabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria