Declension table of ?vajrabhṛt

Deva

MasculineSingularDualPlural
Nominativevajrabhṛt vajrabhṛtau vajrabhṛtaḥ
Vocativevajrabhṛt vajrabhṛtau vajrabhṛtaḥ
Accusativevajrabhṛtam vajrabhṛtau vajrabhṛtaḥ
Instrumentalvajrabhṛtā vajrabhṛdbhyām vajrabhṛdbhiḥ
Dativevajrabhṛte vajrabhṛdbhyām vajrabhṛdbhyaḥ
Ablativevajrabhṛtaḥ vajrabhṛdbhyām vajrabhṛdbhyaḥ
Genitivevajrabhṛtaḥ vajrabhṛtoḥ vajrabhṛtām
Locativevajrabhṛti vajrabhṛtoḥ vajrabhṛtsu

Compound vajrabhṛt -

Adverb -vajrabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria