Declension table of ?vajrabhṛkuṭi

Deva

FeminineSingularDualPlural
Nominativevajrabhṛkuṭiḥ vajrabhṛkuṭī vajrabhṛkuṭayaḥ
Vocativevajrabhṛkuṭe vajrabhṛkuṭī vajrabhṛkuṭayaḥ
Accusativevajrabhṛkuṭim vajrabhṛkuṭī vajrabhṛkuṭīḥ
Instrumentalvajrabhṛkuṭyā vajrabhṛkuṭibhyām vajrabhṛkuṭibhiḥ
Dativevajrabhṛkuṭyai vajrabhṛkuṭaye vajrabhṛkuṭibhyām vajrabhṛkuṭibhyaḥ
Ablativevajrabhṛkuṭyāḥ vajrabhṛkuṭeḥ vajrabhṛkuṭibhyām vajrabhṛkuṭibhyaḥ
Genitivevajrabhṛkuṭyāḥ vajrabhṛkuṭeḥ vajrabhṛkuṭyoḥ vajrabhṛkuṭīnām
Locativevajrabhṛkuṭyām vajrabhṛkuṭau vajrabhṛkuṭyoḥ vajrabhṛkuṭiṣu

Compound vajrabhṛkuṭi -

Adverb -vajrabhṛkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria