Declension table of ?vajrabāhu

Deva

NeuterSingularDualPlural
Nominativevajrabāhu vajrabāhuṇī vajrabāhūṇi
Vocativevajrabāhu vajrabāhuṇī vajrabāhūṇi
Accusativevajrabāhu vajrabāhuṇī vajrabāhūṇi
Instrumentalvajrabāhuṇā vajrabāhubhyām vajrabāhubhiḥ
Dativevajrabāhuṇe vajrabāhubhyām vajrabāhubhyaḥ
Ablativevajrabāhuṇaḥ vajrabāhubhyām vajrabāhubhyaḥ
Genitivevajrabāhuṇaḥ vajrabāhuṇoḥ vajrabāhūṇām
Locativevajrabāhuṇi vajrabāhuṇoḥ vajrabāhuṣu

Compound vajrabāhu -

Adverb -vajrabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria