Declension table of ?vajrabāhu

Deva

MasculineSingularDualPlural
Nominativevajrabāhuḥ vajrabāhū vajrabāhavaḥ
Vocativevajrabāho vajrabāhū vajrabāhavaḥ
Accusativevajrabāhum vajrabāhū vajrabāhūn
Instrumentalvajrabāhuṇā vajrabāhubhyām vajrabāhubhiḥ
Dativevajrabāhave vajrabāhubhyām vajrabāhubhyaḥ
Ablativevajrabāhoḥ vajrabāhubhyām vajrabāhubhyaḥ
Genitivevajrabāhoḥ vajrabāhvoḥ vajrabāhūṇām
Locativevajrabāhau vajrabāhvoḥ vajrabāhuṣu

Compound vajrabāhu -

Adverb -vajrabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria