Declension table of ?vajrāśanivibhūṣitā

Deva

FeminineSingularDualPlural
Nominativevajrāśanivibhūṣitā vajrāśanivibhūṣite vajrāśanivibhūṣitāḥ
Vocativevajrāśanivibhūṣite vajrāśanivibhūṣite vajrāśanivibhūṣitāḥ
Accusativevajrāśanivibhūṣitām vajrāśanivibhūṣite vajrāśanivibhūṣitāḥ
Instrumentalvajrāśanivibhūṣitayā vajrāśanivibhūṣitābhyām vajrāśanivibhūṣitābhiḥ
Dativevajrāśanivibhūṣitāyai vajrāśanivibhūṣitābhyām vajrāśanivibhūṣitābhyaḥ
Ablativevajrāśanivibhūṣitāyāḥ vajrāśanivibhūṣitābhyām vajrāśanivibhūṣitābhyaḥ
Genitivevajrāśanivibhūṣitāyāḥ vajrāśanivibhūṣitayoḥ vajrāśanivibhūṣitānām
Locativevajrāśanivibhūṣitāyām vajrāśanivibhūṣitayoḥ vajrāśanivibhūṣitāsu

Adverb -vajrāśanivibhūṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria