Declension table of ?vajrāśanisamasvanā

Deva

FeminineSingularDualPlural
Nominativevajrāśanisamasvanā vajrāśanisamasvane vajrāśanisamasvanāḥ
Vocativevajrāśanisamasvane vajrāśanisamasvane vajrāśanisamasvanāḥ
Accusativevajrāśanisamasvanām vajrāśanisamasvane vajrāśanisamasvanāḥ
Instrumentalvajrāśanisamasvanayā vajrāśanisamasvanābhyām vajrāśanisamasvanābhiḥ
Dativevajrāśanisamasvanāyai vajrāśanisamasvanābhyām vajrāśanisamasvanābhyaḥ
Ablativevajrāśanisamasvanāyāḥ vajrāśanisamasvanābhyām vajrāśanisamasvanābhyaḥ
Genitivevajrāśanisamasvanāyāḥ vajrāśanisamasvanayoḥ vajrāśanisamasvanānām
Locativevajrāśanisamasvanāyām vajrāśanisamasvanayoḥ vajrāśanisamasvanāsu

Adverb -vajrāśanisamasvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria