Declension table of ?vajrāśanisamasvana

Deva

NeuterSingularDualPlural
Nominativevajrāśanisamasvanam vajrāśanisamasvane vajrāśanisamasvanāni
Vocativevajrāśanisamasvana vajrāśanisamasvane vajrāśanisamasvanāni
Accusativevajrāśanisamasvanam vajrāśanisamasvane vajrāśanisamasvanāni
Instrumentalvajrāśanisamasvanena vajrāśanisamasvanābhyām vajrāśanisamasvanaiḥ
Dativevajrāśanisamasvanāya vajrāśanisamasvanābhyām vajrāśanisamasvanebhyaḥ
Ablativevajrāśanisamasvanāt vajrāśanisamasvanābhyām vajrāśanisamasvanebhyaḥ
Genitivevajrāśanisamasvanasya vajrāśanisamasvanayoḥ vajrāśanisamasvanānām
Locativevajrāśanisamasvane vajrāśanisamasvanayoḥ vajrāśanisamasvaneṣu

Compound vajrāśanisamasvana -

Adverb -vajrāśanisamasvanam -vajrāśanisamasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria