Declension table of ?vajrāśanisamasvana

Deva

MasculineSingularDualPlural
Nominativevajrāśanisamasvanaḥ vajrāśanisamasvanau vajrāśanisamasvanāḥ
Vocativevajrāśanisamasvana vajrāśanisamasvanau vajrāśanisamasvanāḥ
Accusativevajrāśanisamasvanam vajrāśanisamasvanau vajrāśanisamasvanān
Instrumentalvajrāśanisamasvanena vajrāśanisamasvanābhyām vajrāśanisamasvanaiḥ vajrāśanisamasvanebhiḥ
Dativevajrāśanisamasvanāya vajrāśanisamasvanābhyām vajrāśanisamasvanebhyaḥ
Ablativevajrāśanisamasvanāt vajrāśanisamasvanābhyām vajrāśanisamasvanebhyaḥ
Genitivevajrāśanisamasvanasya vajrāśanisamasvanayoḥ vajrāśanisamasvanānām
Locativevajrāśanisamasvane vajrāśanisamasvanayoḥ vajrāśanisamasvaneṣu

Compound vajrāśanisamasvana -

Adverb -vajrāśanisamasvanam -vajrāśanisamasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria