Declension table of ?vajrāśani_ā

Deva

FeminineSingularDualPlural
Nominativevajrāśani_ā vajrāśani_e vajrāśani_āḥ
Vocativevajrāśani_e vajrāśani_e vajrāśani_āḥ
Accusativevajrāśani_ām vajrāśani_e vajrāśani_āḥ
Instrumentalvajrāśani_ayā vajrāśani_ābhyām vajrāśani_ābhiḥ
Dativevajrāśani_āyai vajrāśani_ābhyām vajrāśani_ābhyaḥ
Ablativevajrāśani_āyāḥ vajrāśani_ābhyām vajrāśani_ābhyaḥ
Genitivevajrāśani_āyāḥ vajrāśani_ayoḥ vajrāśani_ānām
Locativevajrāśani_āyām vajrāśani_ayoḥ vajrāśani_āsu

Adverb -vajrāśani_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria