Declension table of ?vajrāśani

Deva

NeuterSingularDualPlural
Nominativevajrāśani vajrāśaninī vajrāśanīni
Vocativevajrāśani vajrāśaninī vajrāśanīni
Accusativevajrāśani vajrāśaninī vajrāśanīni
Instrumentalvajrāśaninā vajrāśanibhyām vajrāśanibhiḥ
Dativevajrāśanine vajrāśanibhyām vajrāśanibhyaḥ
Ablativevajrāśaninaḥ vajrāśanibhyām vajrāśanibhyaḥ
Genitivevajrāśaninaḥ vajrāśaninoḥ vajrāśanīnām
Locativevajrāśanini vajrāśaninoḥ vajrāśaniṣu

Compound vajrāśani -

Adverb -vajrāśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria