Declension table of ?vajrāśaniDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajrāśani | vajrāśaninī | vajrāśanīni |
Vocative | vajrāśani | vajrāśaninī | vajrāśanīni |
Accusative | vajrāśani | vajrāśaninī | vajrāśanīni |
Instrumental | vajrāśaninā | vajrāśanibhyām | vajrāśanibhiḥ |
Dative | vajrāśanine | vajrāśanibhyām | vajrāśanibhyaḥ |
Ablative | vajrāśaninaḥ | vajrāśanibhyām | vajrāśanibhyaḥ |
Genitive | vajrāśaninaḥ | vajrāśaninoḥ | vajrāśanīnām |
Locative | vajrāśanini | vajrāśaninoḥ | vajrāśaniṣu |