Declension table of ?vajrāśani

Deva

MasculineSingularDualPlural
Nominativevajrāśaniḥ vajrāśanī vajrāśanayaḥ
Vocativevajrāśane vajrāśanī vajrāśanayaḥ
Accusativevajrāśanim vajrāśanī vajrāśanīn
Instrumentalvajrāśaninā vajrāśanibhyām vajrāśanibhiḥ
Dativevajrāśanaye vajrāśanibhyām vajrāśanibhyaḥ
Ablativevajrāśaneḥ vajrāśanibhyām vajrāśanibhyaḥ
Genitivevajrāśaneḥ vajrāśanyoḥ vajrāśanīnām
Locativevajrāśanau vajrāśanyoḥ vajrāśaniṣu

Compound vajrāśani -

Adverb -vajrāśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria