Declension table of ?vajrāyudha

Deva

MasculineSingularDualPlural
Nominativevajrāyudhaḥ vajrāyudhau vajrāyudhāḥ
Vocativevajrāyudha vajrāyudhau vajrāyudhāḥ
Accusativevajrāyudham vajrāyudhau vajrāyudhān
Instrumentalvajrāyudhena vajrāyudhābhyām vajrāyudhaiḥ vajrāyudhebhiḥ
Dativevajrāyudhāya vajrāyudhābhyām vajrāyudhebhyaḥ
Ablativevajrāyudhāt vajrāyudhābhyām vajrāyudhebhyaḥ
Genitivevajrāyudhasya vajrāyudhayoḥ vajrāyudhānām
Locativevajrāyudhe vajrāyudhayoḥ vajrāyudheṣu

Compound vajrāyudha -

Adverb -vajrāyudham -vajrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria