Declension table of ?vajrāvālī

Deva

FeminineSingularDualPlural
Nominativevajrāvālī vajrāvālyau vajrāvālyaḥ
Vocativevajrāvāli vajrāvālyau vajrāvālyaḥ
Accusativevajrāvālīm vajrāvālyau vajrāvālīḥ
Instrumentalvajrāvālyā vajrāvālībhyām vajrāvālībhiḥ
Dativevajrāvālyai vajrāvālībhyām vajrāvālībhyaḥ
Ablativevajrāvālyāḥ vajrāvālībhyām vajrāvālībhyaḥ
Genitivevajrāvālyāḥ vajrāvālyoḥ vajrāvālīnām
Locativevajrāvālyām vajrāvālyoḥ vajrāvālīṣu

Compound vajrāvāli - vajrāvālī -

Adverb -vajrāvāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria