Declension table of ?vajrāsura

Deva

MasculineSingularDualPlural
Nominativevajrāsuraḥ vajrāsurau vajrāsurāḥ
Vocativevajrāsura vajrāsurau vajrāsurāḥ
Accusativevajrāsuram vajrāsurau vajrāsurān
Instrumentalvajrāsureṇa vajrāsurābhyām vajrāsuraiḥ vajrāsurebhiḥ
Dativevajrāsurāya vajrāsurābhyām vajrāsurebhyaḥ
Ablativevajrāsurāt vajrāsurābhyām vajrāsurebhyaḥ
Genitivevajrāsurasya vajrāsurayoḥ vajrāsurāṇām
Locativevajrāsure vajrāsurayoḥ vajrāsureṣu

Compound vajrāsura -

Adverb -vajrāsuram -vajrāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria