Declension table of vajrāsana

Deva

NeuterSingularDualPlural
Nominativevajrāsanam vajrāsane vajrāsanāni
Vocativevajrāsana vajrāsane vajrāsanāni
Accusativevajrāsanam vajrāsane vajrāsanāni
Instrumentalvajrāsanena vajrāsanābhyām vajrāsanaiḥ
Dativevajrāsanāya vajrāsanābhyām vajrāsanebhyaḥ
Ablativevajrāsanāt vajrāsanābhyām vajrāsanebhyaḥ
Genitivevajrāsanasya vajrāsanayoḥ vajrāsanānām
Locativevajrāsane vajrāsanayoḥ vajrāsaneṣu

Compound vajrāsana -

Adverb -vajrāsanam -vajrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria