Declension table of vajrāsana

Deva

MasculineSingularDualPlural
Nominativevajrāsanaḥ vajrāsanau vajrāsanāḥ
Vocativevajrāsana vajrāsanau vajrāsanāḥ
Accusativevajrāsanam vajrāsanau vajrāsanān
Instrumentalvajrāsanena vajrāsanābhyām vajrāsanaiḥ vajrāsanebhiḥ
Dativevajrāsanāya vajrāsanābhyām vajrāsanebhyaḥ
Ablativevajrāsanāt vajrāsanābhyām vajrāsanebhyaḥ
Genitivevajrāsanasya vajrāsanayoḥ vajrāsanānām
Locativevajrāsane vajrāsanayoḥ vajrāsaneṣu

Compound vajrāsana -

Adverb -vajrāsanam -vajrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria