Declension table of ?vajrākhyā

Deva

FeminineSingularDualPlural
Nominativevajrākhyā vajrākhye vajrākhyāḥ
Vocativevajrākhye vajrākhye vajrākhyāḥ
Accusativevajrākhyām vajrākhye vajrākhyāḥ
Instrumentalvajrākhyayā vajrākhyābhyām vajrākhyābhiḥ
Dativevajrākhyāyai vajrākhyābhyām vajrākhyābhyaḥ
Ablativevajrākhyāyāḥ vajrākhyābhyām vajrākhyābhyaḥ
Genitivevajrākhyāyāḥ vajrākhyayoḥ vajrākhyāṇām
Locativevajrākhyāyām vajrākhyayoḥ vajrākhyāsu

Adverb -vajrākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria