Declension table of ?vajrākhya

Deva

NeuterSingularDualPlural
Nominativevajrākhyam vajrākhye vajrākhyāṇi
Vocativevajrākhya vajrākhye vajrākhyāṇi
Accusativevajrākhyam vajrākhye vajrākhyāṇi
Instrumentalvajrākhyeṇa vajrākhyābhyām vajrākhyaiḥ
Dativevajrākhyāya vajrākhyābhyām vajrākhyebhyaḥ
Ablativevajrākhyāt vajrākhyābhyām vajrākhyebhyaḥ
Genitivevajrākhyasya vajrākhyayoḥ vajrākhyāṇām
Locativevajrākhye vajrākhyayoḥ vajrākhyeṣu

Compound vajrākhya -

Adverb -vajrākhyam -vajrākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria