Declension table of ?vajrākara

Deva

MasculineSingularDualPlural
Nominativevajrākaraḥ vajrākarau vajrākarāḥ
Vocativevajrākara vajrākarau vajrākarāḥ
Accusativevajrākaram vajrākarau vajrākarān
Instrumentalvajrākareṇa vajrākarābhyām vajrākaraiḥ vajrākarebhiḥ
Dativevajrākarāya vajrākarābhyām vajrākarebhyaḥ
Ablativevajrākarāt vajrākarābhyām vajrākarebhyaḥ
Genitivevajrākarasya vajrākarayoḥ vajrākarāṇām
Locativevajrākare vajrākarayoḥ vajrākareṣu

Compound vajrākara -

Adverb -vajrākaram -vajrākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria