Declension table of ?vajrākāra

Deva

MasculineSingularDualPlural
Nominativevajrākāraḥ vajrākārau vajrākārāḥ
Vocativevajrākāra vajrākārau vajrākārāḥ
Accusativevajrākāram vajrākārau vajrākārān
Instrumentalvajrākāreṇa vajrākārābhyām vajrākāraiḥ vajrākārebhiḥ
Dativevajrākārāya vajrākārābhyām vajrākārebhyaḥ
Ablativevajrākārāt vajrākārābhyām vajrākārebhyaḥ
Genitivevajrākārasya vajrākārayoḥ vajrākārāṇām
Locativevajrākāre vajrākārayoḥ vajrākāreṣu

Compound vajrākāra -

Adverb -vajrākāram -vajrākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria