Declension table of ?vajrākṣī

Deva

FeminineSingularDualPlural
Nominativevajrākṣī vajrākṣyau vajrākṣyaḥ
Vocativevajrākṣi vajrākṣyau vajrākṣyaḥ
Accusativevajrākṣīm vajrākṣyau vajrākṣīḥ
Instrumentalvajrākṣyā vajrākṣībhyām vajrākṣībhiḥ
Dativevajrākṣyai vajrākṣībhyām vajrākṣībhyaḥ
Ablativevajrākṣyāḥ vajrākṣībhyām vajrākṣībhyaḥ
Genitivevajrākṣyāḥ vajrākṣyoḥ vajrākṣīṇām
Locativevajrākṣyām vajrākṣyoḥ vajrākṣīṣu

Compound vajrākṣi - vajrākṣī -

Adverb -vajrākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria