Declension table of ?vajrākṛti_ā

Deva

FeminineSingularDualPlural
Nominativevajrākṛti_ā vajrākṛti_e vajrākṛti_āḥ
Vocativevajrākṛti_e vajrākṛti_e vajrākṛti_āḥ
Accusativevajrākṛti_ām vajrākṛti_e vajrākṛti_āḥ
Instrumentalvajrākṛti_ayā vajrākṛti_ābhyām vajrākṛti_ābhiḥ
Dativevajrākṛti_āyai vajrākṛti_ābhyām vajrākṛti_ābhyaḥ
Ablativevajrākṛti_āyāḥ vajrākṛti_ābhyām vajrākṛti_ābhyaḥ
Genitivevajrākṛti_āyāḥ vajrākṛti_ayoḥ vajrākṛti_ānām
Locativevajrākṛti_āyām vajrākṛti_ayoḥ vajrākṛti_āsu

Adverb -vajrākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria