Declension table of ?vajrākṛti

Deva

NeuterSingularDualPlural
Nominativevajrākṛti vajrākṛtinī vajrākṛtīni
Vocativevajrākṛti vajrākṛtinī vajrākṛtīni
Accusativevajrākṛti vajrākṛtinī vajrākṛtīni
Instrumentalvajrākṛtinā vajrākṛtibhyām vajrākṛtibhiḥ
Dativevajrākṛtine vajrākṛtibhyām vajrākṛtibhyaḥ
Ablativevajrākṛtinaḥ vajrākṛtibhyām vajrākṛtibhyaḥ
Genitivevajrākṛtinaḥ vajrākṛtinoḥ vajrākṛtīnām
Locativevajrākṛtini vajrākṛtinoḥ vajrākṛtiṣu

Compound vajrākṛti -

Adverb -vajrākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria