Declension table of ?vajrākṛti

Deva

MasculineSingularDualPlural
Nominativevajrākṛtiḥ vajrākṛtī vajrākṛtayaḥ
Vocativevajrākṛte vajrākṛtī vajrākṛtayaḥ
Accusativevajrākṛtim vajrākṛtī vajrākṛtīn
Instrumentalvajrākṛtinā vajrākṛtibhyām vajrākṛtibhiḥ
Dativevajrākṛtaye vajrākṛtibhyām vajrākṛtibhyaḥ
Ablativevajrākṛteḥ vajrākṛtibhyām vajrākṛtibhyaḥ
Genitivevajrākṛteḥ vajrākṛtyoḥ vajrākṛtīnām
Locativevajrākṛtau vajrākṛtyoḥ vajrākṛtiṣu

Compound vajrākṛti -

Adverb -vajrākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria