Declension table of ?vajrāhikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajrāhikā | vajrāhike | vajrāhikāḥ |
Vocative | vajrāhike | vajrāhike | vajrāhikāḥ |
Accusative | vajrāhikām | vajrāhike | vajrāhikāḥ |
Instrumental | vajrāhikayā | vajrāhikābhyām | vajrāhikābhiḥ |
Dative | vajrāhikāyai | vajrāhikābhyām | vajrāhikābhyaḥ |
Ablative | vajrāhikāyāḥ | vajrāhikābhyām | vajrāhikābhyaḥ |
Genitive | vajrāhikāyāḥ | vajrāhikayoḥ | vajrāhikāṇām |
Locative | vajrāhikāyām | vajrāhikayoḥ | vajrāhikāsu |