Declension table of ?vajrāhikā

Deva

FeminineSingularDualPlural
Nominativevajrāhikā vajrāhike vajrāhikāḥ
Vocativevajrāhike vajrāhike vajrāhikāḥ
Accusativevajrāhikām vajrāhike vajrāhikāḥ
Instrumentalvajrāhikayā vajrāhikābhyām vajrāhikābhiḥ
Dativevajrāhikāyai vajrāhikābhyām vajrāhikābhyaḥ
Ablativevajrāhikāyāḥ vajrāhikābhyām vajrāhikābhyaḥ
Genitivevajrāhikāyāḥ vajrāhikayoḥ vajrāhikāṇām
Locativevajrāhikāyām vajrāhikayoḥ vajrāhikāsu

Adverb -vajrāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria