Declension table of ?vajrāhatā

Deva

FeminineSingularDualPlural
Nominativevajrāhatā vajrāhate vajrāhatāḥ
Vocativevajrāhate vajrāhate vajrāhatāḥ
Accusativevajrāhatām vajrāhate vajrāhatāḥ
Instrumentalvajrāhatayā vajrāhatābhyām vajrāhatābhiḥ
Dativevajrāhatāyai vajrāhatābhyām vajrāhatābhyaḥ
Ablativevajrāhatāyāḥ vajrāhatābhyām vajrāhatābhyaḥ
Genitivevajrāhatāyāḥ vajrāhatayoḥ vajrāhatānām
Locativevajrāhatāyām vajrāhatayoḥ vajrāhatāsu

Adverb -vajrāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria