Declension table of ?vajrāhata

Deva

NeuterSingularDualPlural
Nominativevajrāhatam vajrāhate vajrāhatāni
Vocativevajrāhata vajrāhate vajrāhatāni
Accusativevajrāhatam vajrāhate vajrāhatāni
Instrumentalvajrāhatena vajrāhatābhyām vajrāhataiḥ
Dativevajrāhatāya vajrāhatābhyām vajrāhatebhyaḥ
Ablativevajrāhatāt vajrāhatābhyām vajrāhatebhyaḥ
Genitivevajrāhatasya vajrāhatayoḥ vajrāhatānām
Locativevajrāhate vajrāhatayoḥ vajrāhateṣu

Compound vajrāhata -

Adverb -vajrāhatam -vajrāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria