Declension table of ?vajrāhata

Deva

MasculineSingularDualPlural
Nominativevajrāhataḥ vajrāhatau vajrāhatāḥ
Vocativevajrāhata vajrāhatau vajrāhatāḥ
Accusativevajrāhatam vajrāhatau vajrāhatān
Instrumentalvajrāhatena vajrāhatābhyām vajrāhataiḥ vajrāhatebhiḥ
Dativevajrāhatāya vajrāhatābhyām vajrāhatebhyaḥ
Ablativevajrāhatāt vajrāhatābhyām vajrāhatebhyaḥ
Genitivevajrāhatasya vajrāhatayoḥ vajrāhatānām
Locativevajrāhate vajrāhatayoḥ vajrāhateṣu

Compound vajrāhata -

Adverb -vajrāhatam -vajrāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria