Declension table of ?vajrāghāta

Deva

MasculineSingularDualPlural
Nominativevajrāghātaḥ vajrāghātau vajrāghātāḥ
Vocativevajrāghāta vajrāghātau vajrāghātāḥ
Accusativevajrāghātam vajrāghātau vajrāghātān
Instrumentalvajrāghātena vajrāghātābhyām vajrāghātaiḥ vajrāghātebhiḥ
Dativevajrāghātāya vajrāghātābhyām vajrāghātebhyaḥ
Ablativevajrāghātāt vajrāghātābhyām vajrāghātebhyaḥ
Genitivevajrāghātasya vajrāghātayoḥ vajrāghātānām
Locativevajrāghāte vajrāghātayoḥ vajrāghāteṣu

Compound vajrāghāta -

Adverb -vajrāghātam -vajrāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria