Declension table of ?vajrāṅkuśa

Deva

MasculineSingularDualPlural
Nominativevajrāṅkuśaḥ vajrāṅkuśau vajrāṅkuśāḥ
Vocativevajrāṅkuśa vajrāṅkuśau vajrāṅkuśāḥ
Accusativevajrāṅkuśam vajrāṅkuśau vajrāṅkuśān
Instrumentalvajrāṅkuśena vajrāṅkuśābhyām vajrāṅkuśaiḥ vajrāṅkuśebhiḥ
Dativevajrāṅkuśāya vajrāṅkuśābhyām vajrāṅkuśebhyaḥ
Ablativevajrāṅkuśāt vajrāṅkuśābhyām vajrāṅkuśebhyaḥ
Genitivevajrāṅkuśasya vajrāṅkuśayoḥ vajrāṅkuśānām
Locativevajrāṅkuśe vajrāṅkuśayoḥ vajrāṅkuśeṣu

Compound vajrāṅkuśa -

Adverb -vajrāṅkuśam -vajrāṅkuśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria