Declension table of ?vajrāṅkita

Deva

NeuterSingularDualPlural
Nominativevajrāṅkitam vajrāṅkite vajrāṅkitāni
Vocativevajrāṅkita vajrāṅkite vajrāṅkitāni
Accusativevajrāṅkitam vajrāṅkite vajrāṅkitāni
Instrumentalvajrāṅkitena vajrāṅkitābhyām vajrāṅkitaiḥ
Dativevajrāṅkitāya vajrāṅkitābhyām vajrāṅkitebhyaḥ
Ablativevajrāṅkitāt vajrāṅkitābhyām vajrāṅkitebhyaḥ
Genitivevajrāṅkitasya vajrāṅkitayoḥ vajrāṅkitānām
Locativevajrāṅkite vajrāṅkitayoḥ vajrāṅkiteṣu

Compound vajrāṅkita -

Adverb -vajrāṅkitam -vajrāṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria