Declension table of ?vajrāṅgī

Deva

FeminineSingularDualPlural
Nominativevajrāṅgī vajrāṅgyau vajrāṅgyaḥ
Vocativevajrāṅgi vajrāṅgyau vajrāṅgyaḥ
Accusativevajrāṅgīm vajrāṅgyau vajrāṅgīḥ
Instrumentalvajrāṅgyā vajrāṅgībhyām vajrāṅgībhiḥ
Dativevajrāṅgyai vajrāṅgībhyām vajrāṅgībhyaḥ
Ablativevajrāṅgyāḥ vajrāṅgībhyām vajrāṅgībhyaḥ
Genitivevajrāṅgyāḥ vajrāṅgyoḥ vajrāṅgīṇām
Locativevajrāṅgyām vajrāṅgyoḥ vajrāṅgīṣu

Compound vajrāṅgi - vajrāṅgī -

Adverb -vajrāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria