Declension table of ?vajrāṅga

Deva

MasculineSingularDualPlural
Nominativevajrāṅgaḥ vajrāṅgau vajrāṅgāḥ
Vocativevajrāṅga vajrāṅgau vajrāṅgāḥ
Accusativevajrāṅgam vajrāṅgau vajrāṅgān
Instrumentalvajrāṅgeṇa vajrāṅgābhyām vajrāṅgaiḥ vajrāṅgebhiḥ
Dativevajrāṅgāya vajrāṅgābhyām vajrāṅgebhyaḥ
Ablativevajrāṅgāt vajrāṅgābhyām vajrāṅgebhyaḥ
Genitivevajrāṅgasya vajrāṅgayoḥ vajrāṅgāṇām
Locativevajrāṅge vajrāṅgayoḥ vajrāṅgeṣu

Compound vajrāṅga -

Adverb -vajrāṅgam -vajrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria