Declension table of ?vajrāditya

Deva

MasculineSingularDualPlural
Nominativevajrādityaḥ vajrādityau vajrādityāḥ
Vocativevajrāditya vajrādityau vajrādityāḥ
Accusativevajrādityam vajrādityau vajrādityān
Instrumentalvajrādityena vajrādityābhyām vajrādityaiḥ vajrādityebhiḥ
Dativevajrādityāya vajrādityābhyām vajrādityebhyaḥ
Ablativevajrādityāt vajrādityābhyām vajrādityebhyaḥ
Genitivevajrādityasya vajrādityayoḥ vajrādityānām
Locativevajrāditye vajrādityayoḥ vajrādityeṣu

Compound vajrāditya -

Adverb -vajrādityam -vajrādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria