Declension table of ?vajrābhiṣavaṇa

Deva

NeuterSingularDualPlural
Nominativevajrābhiṣavaṇam vajrābhiṣavaṇe vajrābhiṣavaṇāni
Vocativevajrābhiṣavaṇa vajrābhiṣavaṇe vajrābhiṣavaṇāni
Accusativevajrābhiṣavaṇam vajrābhiṣavaṇe vajrābhiṣavaṇāni
Instrumentalvajrābhiṣavaṇena vajrābhiṣavaṇābhyām vajrābhiṣavaṇaiḥ
Dativevajrābhiṣavaṇāya vajrābhiṣavaṇābhyām vajrābhiṣavaṇebhyaḥ
Ablativevajrābhiṣavaṇāt vajrābhiṣavaṇābhyām vajrābhiṣavaṇebhyaḥ
Genitivevajrābhiṣavaṇasya vajrābhiṣavaṇayoḥ vajrābhiṣavaṇānām
Locativevajrābhiṣavaṇe vajrābhiṣavaṇayoḥ vajrābhiṣavaṇeṣu

Compound vajrābhiṣavaṇa -

Adverb -vajrābhiṣavaṇam -vajrābhiṣavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria