Declension table of vajrābha

Deva

MasculineSingularDualPlural
Nominativevajrābhaḥ vajrābhau vajrābhāḥ
Vocativevajrābha vajrābhau vajrābhāḥ
Accusativevajrābham vajrābhau vajrābhān
Instrumentalvajrābheṇa vajrābhābhyām vajrābhaiḥ vajrābhebhiḥ
Dativevajrābhāya vajrābhābhyām vajrābhebhyaḥ
Ablativevajrābhāt vajrābhābhyām vajrābhebhyaḥ
Genitivevajrābhasya vajrābhayoḥ vajrābhāṇām
Locativevajrābhe vajrābhayoḥ vajrābheṣu

Compound vajrābha -

Adverb -vajrābham -vajrābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria