Declension table of ?vajrāṇḍi

Deva

FeminineSingularDualPlural
Nominativevajrāṇḍiḥ vajrāṇḍī vajrāṇḍayaḥ
Vocativevajrāṇḍe vajrāṇḍī vajrāṇḍayaḥ
Accusativevajrāṇḍim vajrāṇḍī vajrāṇḍīḥ
Instrumentalvajrāṇḍyā vajrāṇḍibhyām vajrāṇḍibhiḥ
Dativevajrāṇḍyai vajrāṇḍaye vajrāṇḍibhyām vajrāṇḍibhyaḥ
Ablativevajrāṇḍyāḥ vajrāṇḍeḥ vajrāṇḍibhyām vajrāṇḍibhyaḥ
Genitivevajrāṇḍyāḥ vajrāṇḍeḥ vajrāṇḍyoḥ vajrāṇḍīnām
Locativevajrāṇḍyām vajrāṇḍau vajrāṇḍyoḥ vajrāṇḍiṣu

Compound vajrāṇḍi -

Adverb -vajrāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria