Declension table of ?vajrāṃśuka

Deva

NeuterSingularDualPlural
Nominativevajrāṃśukam vajrāṃśuke vajrāṃśukāni
Vocativevajrāṃśuka vajrāṃśuke vajrāṃśukāni
Accusativevajrāṃśukam vajrāṃśuke vajrāṃśukāni
Instrumentalvajrāṃśukena vajrāṃśukābhyām vajrāṃśukaiḥ
Dativevajrāṃśukāya vajrāṃśukābhyām vajrāṃśukebhyaḥ
Ablativevajrāṃśukāt vajrāṃśukābhyām vajrāṃśukebhyaḥ
Genitivevajrāṃśukasya vajrāṃśukayoḥ vajrāṃśukānām
Locativevajrāṃśuke vajrāṃśukayoḥ vajrāṃśukeṣu

Compound vajrāṃśuka -

Adverb -vajrāṃśukam -vajrāṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria