Declension table of ?vajraṭīka

Deva

MasculineSingularDualPlural
Nominativevajraṭīkaḥ vajraṭīkau vajraṭīkāḥ
Vocativevajraṭīka vajraṭīkau vajraṭīkāḥ
Accusativevajraṭīkam vajraṭīkau vajraṭīkān
Instrumentalvajraṭīkena vajraṭīkābhyām vajraṭīkaiḥ vajraṭīkebhiḥ
Dativevajraṭīkāya vajraṭīkābhyām vajraṭīkebhyaḥ
Ablativevajraṭīkāt vajraṭīkābhyām vajraṭīkebhyaḥ
Genitivevajraṭīkasya vajraṭīkayoḥ vajraṭīkānām
Locativevajraṭīke vajraṭīkayoḥ vajraṭīkeṣu

Compound vajraṭīka -

Adverb -vajraṭīkam -vajraṭīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria