Declension table of ?vajraṇakhā

Deva

FeminineSingularDualPlural
Nominativevajraṇakhā vajraṇakhe vajraṇakhāḥ
Vocativevajraṇakhe vajraṇakhe vajraṇakhāḥ
Accusativevajraṇakhām vajraṇakhe vajraṇakhāḥ
Instrumentalvajraṇakhayā vajraṇakhābhyām vajraṇakhābhiḥ
Dativevajraṇakhāyai vajraṇakhābhyām vajraṇakhābhyaḥ
Ablativevajraṇakhāyāḥ vajraṇakhābhyām vajraṇakhābhyaḥ
Genitivevajraṇakhāyāḥ vajraṇakhayoḥ vajraṇakhānām
Locativevajraṇakhāyām vajraṇakhayoḥ vajraṇakhāsu

Adverb -vajraṇakham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria