Declension table of ?vaiśyayajña

Deva

MasculineSingularDualPlural
Nominativevaiśyayajñaḥ vaiśyayajñau vaiśyayajñāḥ
Vocativevaiśyayajña vaiśyayajñau vaiśyayajñāḥ
Accusativevaiśyayajñam vaiśyayajñau vaiśyayajñān
Instrumentalvaiśyayajñena vaiśyayajñābhyām vaiśyayajñaiḥ vaiśyayajñebhiḥ
Dativevaiśyayajñāya vaiśyayajñābhyām vaiśyayajñebhyaḥ
Ablativevaiśyayajñāt vaiśyayajñābhyām vaiśyayajñebhyaḥ
Genitivevaiśyayajñasya vaiśyayajñayoḥ vaiśyayajñānām
Locativevaiśyayajñe vaiśyayajñayoḥ vaiśyayajñeṣu

Compound vaiśyayajña -

Adverb -vaiśyayajñam -vaiśyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria