Declension table of ?vaiśyavṛtti

Deva

FeminineSingularDualPlural
Nominativevaiśyavṛttiḥ vaiśyavṛttī vaiśyavṛttayaḥ
Vocativevaiśyavṛtte vaiśyavṛttī vaiśyavṛttayaḥ
Accusativevaiśyavṛttim vaiśyavṛttī vaiśyavṛttīḥ
Instrumentalvaiśyavṛttyā vaiśyavṛttibhyām vaiśyavṛttibhiḥ
Dativevaiśyavṛttyai vaiśyavṛttaye vaiśyavṛttibhyām vaiśyavṛttibhyaḥ
Ablativevaiśyavṛttyāḥ vaiśyavṛtteḥ vaiśyavṛttibhyām vaiśyavṛttibhyaḥ
Genitivevaiśyavṛttyāḥ vaiśyavṛtteḥ vaiśyavṛttyoḥ vaiśyavṛttīnām
Locativevaiśyavṛttyām vaiśyavṛttau vaiśyavṛttyoḥ vaiśyavṛttiṣu

Compound vaiśyavṛtti -

Adverb -vaiśyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria