Declension table of ?vaiśyatā

Deva

FeminineSingularDualPlural
Nominativevaiśyatā vaiśyate vaiśyatāḥ
Vocativevaiśyate vaiśyate vaiśyatāḥ
Accusativevaiśyatām vaiśyate vaiśyatāḥ
Instrumentalvaiśyatayā vaiśyatābhyām vaiśyatābhiḥ
Dativevaiśyatāyai vaiśyatābhyām vaiśyatābhyaḥ
Ablativevaiśyatāyāḥ vaiśyatābhyām vaiśyatābhyaḥ
Genitivevaiśyatāyāḥ vaiśyatayoḥ vaiśyatānām
Locativevaiśyatāyām vaiśyatayoḥ vaiśyatāsu

Adverb -vaiśyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria