Declension table of ?vaiśyasava

Deva

MasculineSingularDualPlural
Nominativevaiśyasavaḥ vaiśyasavau vaiśyasavāḥ
Vocativevaiśyasava vaiśyasavau vaiśyasavāḥ
Accusativevaiśyasavam vaiśyasavau vaiśyasavān
Instrumentalvaiśyasavena vaiśyasavābhyām vaiśyasavaiḥ vaiśyasavebhiḥ
Dativevaiśyasavāya vaiśyasavābhyām vaiśyasavebhyaḥ
Ablativevaiśyasavāt vaiśyasavābhyām vaiśyasavebhyaḥ
Genitivevaiśyasavasya vaiśyasavayoḥ vaiśyasavānām
Locativevaiśyasave vaiśyasavayoḥ vaiśyasaveṣu

Compound vaiśyasava -

Adverb -vaiśyasavam -vaiśyasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria