Declension table of ?vaiśyaputra

Deva

MasculineSingularDualPlural
Nominativevaiśyaputraḥ vaiśyaputrau vaiśyaputrāḥ
Vocativevaiśyaputra vaiśyaputrau vaiśyaputrāḥ
Accusativevaiśyaputram vaiśyaputrau vaiśyaputrān
Instrumentalvaiśyaputreṇa vaiśyaputrābhyām vaiśyaputraiḥ vaiśyaputrebhiḥ
Dativevaiśyaputrāya vaiśyaputrābhyām vaiśyaputrebhyaḥ
Ablativevaiśyaputrāt vaiśyaputrābhyām vaiśyaputrebhyaḥ
Genitivevaiśyaputrasya vaiśyaputrayoḥ vaiśyaputrāṇām
Locativevaiśyaputre vaiśyaputrayoḥ vaiśyaputreṣu

Compound vaiśyaputra -

Adverb -vaiśyaputram -vaiśyaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria